कृदन्तरूपाणि - सम् + यज् + णिच्+सन् - यजँ देवपूजासङ्गतिकरणदानेषु - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयियाजयिषणम् / संयियाजयिषणम्
अनीयर्
सय्ँयियाजयिषणीयः / संयियाजयिषणीयः - सय्ँयियाजयिषणीया / संयियाजयिषणीया
ण्वुल्
सय्ँयियाजयिषकः / संयियाजयिषकः - सय्ँयियाजयिषिका / संयियाजयिषिका
तुमुँन्
सय्ँयियाजयिषितुम् / संयियाजयिषितुम्
तव्य
सय्ँयियाजयिषितव्यः / संयियाजयिषितव्यः - सय्ँयियाजयिषितव्या / संयियाजयिषितव्या
तृच्
सय्ँयियाजयिषिता / संयियाजयिषिता - सय्ँयियाजयिषित्री / संयियाजयिषित्री
ल्यप्
सय्ँयियाजयिष्य / संयियाजयिष्य
क्तवतुँ
सय्ँयियाजयिषितवान् / संयियाजयिषितवान् - सय्ँयियाजयिषितवती / संयियाजयिषितवती
क्त
सय्ँयियाजयिषितः / संयियाजयिषितः - सय्ँयियाजयिषिता / संयियाजयिषिता
शतृँ
सय्ँयियाजयिषन् / संयियाजयिषन् - सय्ँयियाजयिषन्ती / संयियाजयिषन्ती
शानच्
सय्ँयियाजयिषमाणः / संयियाजयिषमाणः - सय्ँयियाजयिषमाणा / संयियाजयिषमाणा
यत्
सय्ँयियाजयिष्यः / संयियाजयिष्यः - सय्ँयियाजयिष्या / संयियाजयिष्या
अच्
सय्ँयियाजयिषः / संयियाजयिषः - सय्ँयियाजयिषा - संयियाजयिषा
घञ्
सय्ँयियाजयिषः / संयियाजयिषः
सय्ँयियाजयिषा / संयियाजयिषा


सनादि प्रत्ययाः

उपसर्गाः