कृदन्तरूपाणि - सम् + पृच् - पृचीँ सम्पर्के - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पर्चनम् / संपर्चनम्
अनीयर्
सम्पर्चनीयः / संपर्चनीयः - सम्पर्चनीया / संपर्चनीया
ण्वुल्
सम्पर्चकः / संपर्चकः - सम्पर्चिका / संपर्चिका
तुमुँन्
सम्पर्चितुम् / संपर्चितुम्
तव्य
सम्पर्चितव्यः / संपर्चितव्यः - सम्पर्चितव्या / संपर्चितव्या
तृच्
सम्पर्चिता / संपर्चिता - सम्पर्चित्री / संपर्चित्री
ल्यप्
सम्पृच्य / संपृच्य
क्तवतुँ
सम्पृक्तवान् / संपृक्तवान् - सम्पृक्तवती / संपृक्तवती
क्त
सम्पृक्तः / संपृक्तः - सम्पृक्ता / संपृक्ता
शतृँ
सम्पृञ्चन् / संपृञ्चन् - सम्पृञ्चती / संपृञ्चती
क्यप्
सम्पृच्यः / संपृच्यः - सम्पृच्या / संपृच्या
घञ्
सम्पर्कः / संपर्कः
सम्पृचः / संपृचः - सम्पृचा / संपृचा
क्तिन्
सम्पृक्तिः / संपृक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः