कृदन्तरूपाणि - अधि + पृच् - पृचीँ सम्पर्के - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिपर्चनम्
अनीयर्
अधिपर्चनीयः - अधिपर्चनीया
ण्वुल्
अधिपर्चकः - अधिपर्चिका
तुमुँन्
अधिपर्चितुम्
तव्य
अधिपर्चितव्यः - अधिपर्चितव्या
तृच्
अधिपर्चिता - अधिपर्चित्री
ल्यप्
अधिपृच्य
क्तवतुँ
अधिपृक्तवान् - अधिपृक्तवती
क्त
अधिपृक्तः - अधिपृक्ता
शतृँ
अधिपृञ्चन् - अधिपृञ्चती
क्यप्
अधिपृच्यः - अधिपृच्या
घञ्
अधिपर्कः
अधिपृचः - अधिपृचा
क्तिन्
अधिपृक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः