कृदन्तरूपाणि - प्र + पृच् - पृचीँ सम्पर्के - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रपर्चनम्
अनीयर्
प्रपर्चनीयः - प्रपर्चनीया
ण्वुल्
प्रपर्चकः - प्रपर्चिका
तुमुँन्
प्रपर्चितुम्
तव्य
प्रपर्चितव्यः - प्रपर्चितव्या
तृच्
प्रपर्चिता - प्रपर्चित्री
ल्यप्
प्रपृच्य
क्तवतुँ
प्रपृक्तवान् - प्रपृक्तवती
क्त
प्रपृक्तः - प्रपृक्ता
शतृँ
प्रपृञ्चन् - प्रपृञ्चती
क्यप्
प्रपृच्यः - प्रपृच्या
घञ्
प्रपर्कः
प्रपृचः - प्रपृचा
क्तिन्
प्रपृक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः