कृदन्तरूपाणि - परि + पृच् - पृचीँ सम्पर्के - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपर्चनम्
अनीयर्
परिपर्चनीयः - परिपर्चनीया
ण्वुल्
परिपर्चकः - परिपर्चिका
तुमुँन्
परिपर्चितुम्
तव्य
परिपर्चितव्यः - परिपर्चितव्या
तृच्
परिपर्चिता - परिपर्चित्री
ल्यप्
परिपृच्य
क्तवतुँ
परिपृक्तवान् - परिपृक्तवती
क्त
परिपृक्तः - परिपृक्ता
शतृँ
परिपृञ्चन् - परिपृञ्चती
क्यप्
परिपृच्यः - परिपृच्या
घञ्
परिपर्कः
परिपृचः - परिपृचा
क्तिन्
परिपृक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः