कृदन्तरूपाणि - अभि + पृच् - पृचीँ सम्पर्के - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपर्चनम्
अनीयर्
अभिपर्चनीयः - अभिपर्चनीया
ण्वुल्
अभिपर्चकः - अभिपर्चिका
तुमुँन्
अभिपर्चितुम्
तव्य
अभिपर्चितव्यः - अभिपर्चितव्या
तृच्
अभिपर्चिता - अभिपर्चित्री
ल्यप्
अभिपृच्य
क्तवतुँ
अभिपृक्तवान् - अभिपृक्तवती
क्त
अभिपृक्तः - अभिपृक्ता
शतृँ
अभिपृञ्चन् - अभिपृञ्चती
क्यप्
अभिपृच्यः - अभिपृच्या
घञ्
अभिपर्कः
अभिपृचः - अभिपृचा
क्तिन्
अभिपृक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः