कृदन्तरूपाणि - परा + पृच् - पृचीँ सम्पर्के - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापर्चनम्
अनीयर्
परापर्चनीयः - परापर्चनीया
ण्वुल्
परापर्चकः - परापर्चिका
तुमुँन्
परापर्चितुम्
तव्य
परापर्चितव्यः - परापर्चितव्या
तृच्
परापर्चिता - परापर्चित्री
ल्यप्
परापृच्य
क्तवतुँ
परापृक्तवान् - परापृक्तवती
क्त
परापृक्तः - परापृक्ता
शतृँ
परापृञ्चन् - परापृञ्चती
क्यप्
परापृच्यः - परापृच्या
घञ्
परापर्कः
परापृचः - परापृचा
क्तिन्
परापृक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः