कृदन्तरूपाणि - सम् + गु - गु पुरीषोत्सर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गुवनम् / संगुवनम्
अनीयर्
सङ्गुवनीयः / संगुवनीयः - सङ्गुवनीया / संगुवनीया
ण्वुल्
सङ्गावकः / संगावकः - सङ्गाविका / संगाविका
तुमुँन्
सङ्गुतुम् / संगुतुम्
तव्य
सङ्गुतव्यः / संगुतव्यः - सङ्गुतव्या / संगुतव्या
तृच्
सङ्गुता / संगुता - सङ्गुत्री / संगुत्री
ल्यप्
सङ्गुत्य / संगुत्य
क्तवतुँ
सङ्गूनवान् / संगूनवान् - सङ्गूनवती / संगूनवती
क्त
सङ्गूनः / संगूनः - सङ्गूना / संगूना
शतृँ
सङ्गुवन् / संगुवन् - सङ्गुवन्ती / सङ्गुवती / संगुवन्ती / संगुवती
यत्
सङ्गुयः / संगुयः - सङ्गुया / संगुया
ण्यत्
सङ्गाव्यः / संगाव्यः - सङ्गाव्या / संगाव्या
अच्
सङ्गुवः / संगुवः - सङ्गुवा - संगुवा
अप्
सङ्गुतः / संगुतः
क्तिन्
सङ्गुतिः / संगुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः