कृदन्तरूपाणि - सम् + गु - गुङ् अव्यक्ते शब्दे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गवनम् / संगवनम्
अनीयर्
सङ्गवनीयः / संगवनीयः - सङ्गवनीया / संगवनीया
ण्वुल्
सङ्गावकः / संगावकः - सङ्गाविका / संगाविका
तुमुँन्
सङ्गोतुम् / संगोतुम्
तव्य
सङ्गोतव्यः / संगोतव्यः - सङ्गोतव्या / संगोतव्या
तृच्
सङ्गोता / संगोता - सङ्गोत्री / संगोत्री
ल्यप्
सङ्गुत्य / संगुत्य
क्तवतुँ
सङ्गुतवान् / संगुतवान् - सङ्गुतवती / संगुतवती
क्त
सङ्गुतः / संगुतः - सङ्गुता / संगुता
शानच्
सङ्गवमानः / संगवमानः - सङ्गवमाना / संगवमाना
यत्
सङ्गव्यः / संगव्यः - सङ्गव्या / संगव्या
ण्यत्
सङ्गाव्यः / संगाव्यः - सङ्गाव्या / संगाव्या
अच्
सङ्गवः / संगवः - सङ्गवा - संगवा
अप्
सङ्गवः / संगवः
क्तिन्
सङ्गुतिः / संगुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः