कृदन्तरूपाणि - परा + गु - गुङ् अव्यक्ते शब्दे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागवणम्
अनीयर्
परागवणीयः - परागवणीया
ण्वुल्
परागावकः - परागाविका
तुमुँन्
परागोतुम्
तव्य
परागोतव्यः - परागोतव्या
तृच्
परागोता - परागोत्री
ल्यप्
परागुत्य
क्तवतुँ
परागुतवान् - परागुतवती
क्त
परागुतः - परागुता
शानच्
परागवमाणः - परागवमाणा
यत्
परागव्यः - परागव्या
ण्यत्
परागाव्यः - परागाव्या
अच्
परागवः - परागवा
अप्
परागवः
क्तिन्
परागुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः