कृदन्तरूपाणि - अभि + गु - गुङ् अव्यक्ते शब्दे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगवनम्
अनीयर्
अभिगवनीयः - अभिगवनीया
ण्वुल्
अभिगावकः - अभिगाविका
तुमुँन्
अभिगोतुम्
तव्य
अभिगोतव्यः - अभिगोतव्या
तृच्
अभिगोता - अभिगोत्री
ल्यप्
अभिगुत्य
क्तवतुँ
अभिगुतवान् - अभिगुतवती
क्त
अभिगुतः - अभिगुता
शानच्
अभिगवमानः - अभिगवमाना
यत्
अभिगव्यः - अभिगव्या
ण्यत्
अभिगाव्यः - अभिगाव्या
अच्
अभिगवः - अभिगवा
अप्
अभिगवः
क्तिन्
अभिगुतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः