कृदन्तरूपाणि - सम् + गु + यङ्लुक् - गु पुरीषोत्सर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जोगवनम् / संजोगवनम्
अनीयर्
सञ्जोगवनीयः / संजोगवनीयः - सञ्जोगवनीया / संजोगवनीया
ण्वुल्
सञ्जोगावकः / संजोगावकः - सञ्जोगाविका / संजोगाविका
तुमुँन्
सञ्जोगवितुम् / संजोगवितुम्
तव्य
सञ्जोगवितव्यः / संजोगवितव्यः - सञ्जोगवितव्या / संजोगवितव्या
तृच्
सञ्जोगविता / संजोगविता - सञ्जोगवित्री / संजोगवित्री
ल्यप्
सञ्जोगुत्य / संजोगुत्य
क्तवतुँ
सञ्जोगुवितवान् / संजोगुवितवान् - सञ्जोगुवितवती / संजोगुवितवती
क्त
सञ्जोगुवितः / संजोगुवितः - सञ्जोगुविता / संजोगुविता
शतृँ
सञ्जोगुवन् / संजोगुवन् - सञ्जोगुवती / संजोगुवती
यत्
सञ्जोगव्यः / संजोगव्यः - सञ्जोगव्या / संजोगव्या
ण्यत्
सञ्जोगाव्यः / संजोगाव्यः - सञ्जोगाव्या / संजोगाव्या
अच्
सञ्जोगुवः / संजोगुवः - सञ्जोगुवा - संजोगुवा
अप्
सञ्जोगवः / संजोगवः
सञ्जोगवा / संजोगवा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः