कृदन्तरूपाणि - सम् + गु + णिच्+सन् - गु पुरीषोत्सर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जुगावयिषणम् / संजुगावयिषणम्
अनीयर्
सञ्जुगावयिषणीयः / संजुगावयिषणीयः - सञ्जुगावयिषणीया / संजुगावयिषणीया
ण्वुल्
सञ्जुगावयिषकः / संजुगावयिषकः - सञ्जुगावयिषिका / संजुगावयिषिका
तुमुँन्
सञ्जुगावयिषितुम् / संजुगावयिषितुम्
तव्य
सञ्जुगावयिषितव्यः / संजुगावयिषितव्यः - सञ्जुगावयिषितव्या / संजुगावयिषितव्या
तृच्
सञ्जुगावयिषिता / संजुगावयिषिता - सञ्जुगावयिषित्री / संजुगावयिषित्री
ल्यप्
सञ्जुगावयिष्य / संजुगावयिष्य
क्तवतुँ
सञ्जुगावयिषितवान् / संजुगावयिषितवान् - सञ्जुगावयिषितवती / संजुगावयिषितवती
क्त
सञ्जुगावयिषितः / संजुगावयिषितः - सञ्जुगावयिषिता / संजुगावयिषिता
शतृँ
सञ्जुगावयिषन् / संजुगावयिषन् - सञ्जुगावयिषन्ती / संजुगावयिषन्ती
शानच्
सञ्जुगावयिषमाणः / संजुगावयिषमाणः - सञ्जुगावयिषमाणा / संजुगावयिषमाणा
यत्
सञ्जुगावयिष्यः / संजुगावयिष्यः - सञ्जुगावयिष्या / संजुगावयिष्या
अच्
सञ्जुगावयिषः / संजुगावयिषः - सञ्जुगावयिषा - संजुगावयिषा
घञ्
सञ्जुगावयिषः / संजुगावयिषः
सञ्जुगावयिषा / संजुगावयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः