कृदन्तरूपाणि - सम् + गु + णिच् - गु पुरीषोत्सर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गावनम् / संगावनम्
अनीयर्
सङ्गावनीयः / संगावनीयः - सङ्गावनीया / संगावनीया
ण्वुल्
सङ्गावकः / संगावकः - सङ्गाविका / संगाविका
तुमुँन्
सङ्गावयितुम् / संगावयितुम्
तव्य
सङ्गावयितव्यः / संगावयितव्यः - सङ्गावयितव्या / संगावयितव्या
तृच्
सङ्गावयिता / संगावयिता - सङ्गावयित्री / संगावयित्री
ल्यप्
सङ्गाव्य / संगाव्य
क्तवतुँ
सङ्गावितवान् / संगावितवान् - सङ्गावितवती / संगावितवती
क्त
सङ्गावितः / संगावितः - सङ्गाविता / संगाविता
शतृँ
सङ्गावयन् / संगावयन् - सङ्गावयन्ती / संगावयन्ती
शानच्
सङ्गावयमानः / संगावयमानः - सङ्गावयमाना / संगावयमाना
यत्
सङ्गाव्यः / संगाव्यः - सङ्गाव्या / संगाव्या
अच्
सङ्गावः / संगावः - सङ्गावा - संगावा
युच्
सङ्गावना / संगावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः