कृदन्तरूपाणि - सम् + गु + सन् - गु पुरीषोत्सर्गे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जुगूषणम् / संजुगूषणम्
अनीयर्
सञ्जुगूषणीयः / संजुगूषणीयः - सञ्जुगूषणीया / संजुगूषणीया
ण्वुल्
सञ्जुगूषकः / संजुगूषकः - सञ्जुगूषिका / संजुगूषिका
तुमुँन्
सञ्जुगूषितुम् / संजुगूषितुम्
तव्य
सञ्जुगूषितव्यः / संजुगूषितव्यः - सञ्जुगूषितव्या / संजुगूषितव्या
तृच्
सञ्जुगूषिता / संजुगूषिता - सञ्जुगूषित्री / संजुगूषित्री
ल्यप्
सञ्जुगूष्य / संजुगूष्य
क्तवतुँ
सञ्जुगूषितवान् / संजुगूषितवान् - सञ्जुगूषितवती / संजुगूषितवती
क्त
सञ्जुगूषितः / संजुगूषितः - सञ्जुगूषिता / संजुगूषिता
शतृँ
सञ्जुगूषन् / संजुगूषन् - सञ्जुगूषन्ती / संजुगूषन्ती
यत्
सञ्जुगूष्यः / संजुगूष्यः - सञ्जुगूष्या / संजुगूष्या
अच्
सञ्जुगूषः / संजुगूषः - सञ्जुगूषा - संजुगूषा
घञ्
सञ्जुगूषः / संजुगूषः
सञ्जुगूषा / संजुगूषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः