कृदन्तरूपाणि - सम् + केव् - केवृँ सेवने इत्यप्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्केवनम् / संकेवनम्
अनीयर्
सङ्केवनीयः / संकेवनीयः - सङ्केवनीया / संकेवनीया
ण्वुल्
सङ्केवकः / संकेवकः - सङ्केविका / संकेविका
तुमुँन्
सङ्केवितुम् / संकेवितुम्
तव्य
सङ्केवितव्यः / संकेवितव्यः - सङ्केवितव्या / संकेवितव्या
तृच्
सङ्केविता / संकेविता - सङ्केवित्री / संकेवित्री
ल्यप्
सङ्केव्य / संकेव्य
क्तवतुँ
सङ्केवितवान् / संकेवितवान् - सङ्केवितवती / संकेवितवती
क्त
सङ्केवितः / संकेवितः - सङ्केविता / संकेविता
शानच्
सङ्केवमानः / संकेवमानः - सङ्केवमाना / संकेवमाना
ण्यत्
सङ्केव्यः / संकेव्यः - सङ्केव्या / संकेव्या
अच्
सङ्केवः / संकेवः - सङ्केवा - संकेवा
घञ्
सङ्केवः / संकेवः
सङ्केवा / संकेवा


सनादि प्रत्ययाः

उपसर्गाः