कृदन्तरूपाणि - परि + केव् - केवृँ सेवने इत्यप्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकेवणम् / परिकेवनम्
अनीयर्
परिकेवणीयः / परिकेवनीयः - परिकेवणीया / परिकेवनीया
ण्वुल्
परिकेवकः - परिकेविका
तुमुँन्
परिकेवितुम्
तव्य
परिकेवितव्यः - परिकेवितव्या
तृच्
परिकेविता - परिकेवित्री
ल्यप्
परिकेव्य
क्तवतुँ
परिकेवितवान् - परिकेवितवती
क्त
परिकेवितः - परिकेविता
शानच्
परिकेवमाणः / परिकेवमानः - परिकेवमाणा / परिकेवमाना
ण्यत्
परिकेव्यः - परिकेव्या
अच्
परिकेवः - परिकेवा
घञ्
परिकेवः
परिकेवा


सनादि प्रत्ययाः

उपसर्गाः