कृदन्तरूपाणि - प्र + केव् - केवृँ सेवने इत्यप्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकेवणम् / प्रकेवनम्
अनीयर्
प्रकेवणीयः / प्रकेवनीयः - प्रकेवणीया / प्रकेवनीया
ण्वुल्
प्रकेवकः - प्रकेविका
तुमुँन्
प्रकेवितुम्
तव्य
प्रकेवितव्यः - प्रकेवितव्या
तृच्
प्रकेविता - प्रकेवित्री
ल्यप्
प्रकेव्य
क्तवतुँ
प्रकेवितवान् - प्रकेवितवती
क्त
प्रकेवितः - प्रकेविता
शानच्
प्रकेवमाणः / प्रकेवमानः - प्रकेवमाणा / प्रकेवमाना
ण्यत्
प्रकेव्यः - प्रकेव्या
अच्
प्रकेवः - प्रकेवा
घञ्
प्रकेवः
प्रकेवा


सनादि प्रत्ययाः

उपसर्गाः