कृदन्तरूपाणि - दुस् + केव् - केवृँ सेवने इत्यप्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्केवनम्
अनीयर्
दुष्केवनीयः - दुष्केवनीया
ण्वुल्
दुष्केवकः - दुष्केविका
तुमुँन्
दुष्केवितुम्
तव्य
दुष्केवितव्यः - दुष्केवितव्या
तृच्
दुष्केविता - दुष्केवित्री
ल्यप्
दुष्केव्य
क्तवतुँ
दुष्केवितवान् - दुष्केवितवती
क्त
दुष्केवितः - दुष्केविता
शानच्
दुष्केवमानः - दुष्केवमाना
ण्यत्
दुष्केव्यः - दुष्केव्या
अच्
दुष्केवः - दुष्केवा
घञ्
दुष्केवः
दुष्केवा


सनादि प्रत्ययाः

उपसर्गाः