कृदन्तरूपाणि - परा + केव् - केवृँ सेवने इत्यप्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकेवणम् / पराकेवनम्
अनीयर्
पराकेवणीयः / पराकेवनीयः - पराकेवणीया / पराकेवनीया
ण्वुल्
पराकेवकः - पराकेविका
तुमुँन्
पराकेवितुम्
तव्य
पराकेवितव्यः - पराकेवितव्या
तृच्
पराकेविता - पराकेवित्री
ल्यप्
पराकेव्य
क्तवतुँ
पराकेवितवान् - पराकेवितवती
क्त
पराकेवितः - पराकेविता
शानच्
पराकेवमाणः / पराकेवमानः - पराकेवमाणा / पराकेवमाना
ण्यत्
पराकेव्यः - पराकेव्या
अच्
पराकेवः - पराकेवा
घञ्
पराकेवः
पराकेवा


सनादि प्रत्ययाः

उपसर्गाः