कृदन्तरूपाणि - अभि + केव् - केवृँ सेवने इत्यप्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकेवनम्
अनीयर्
अभिकेवनीयः - अभिकेवनीया
ण्वुल्
अभिकेवकः - अभिकेविका
तुमुँन्
अभिकेवितुम्
तव्य
अभिकेवितव्यः - अभिकेवितव्या
तृच्
अभिकेविता - अभिकेवित्री
ल्यप्
अभिकेव्य
क्तवतुँ
अभिकेवितवान् - अभिकेवितवती
क्त
अभिकेवितः - अभिकेविता
शानच्
अभिकेवमानः - अभिकेवमाना
ण्यत्
अभिकेव्यः - अभिकेव्या
अच्
अभिकेवः - अभिकेवा
घञ्
अभिकेवः
अभिकेवा


सनादि प्रत्ययाः

उपसर्गाः