कृदन्तरूपाणि - सम् + कक् + सन् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चिककिषणम् / संचिककिषणम्
अनीयर्
सञ्चिककिषणीयः / संचिककिषणीयः - सञ्चिककिषणीया / संचिककिषणीया
ण्वुल्
सञ्चिककिषकः / संचिककिषकः - सञ्चिककिषिका / संचिककिषिका
तुमुँन्
सञ्चिककिषितुम् / संचिककिषितुम्
तव्य
सञ्चिककिषितव्यः / संचिककिषितव्यः - सञ्चिककिषितव्या / संचिककिषितव्या
तृच्
सञ्चिककिषिता / संचिककिषिता - सञ्चिककिषित्री / संचिककिषित्री
ल्यप्
सञ्चिककिष्य / संचिककिष्य
क्तवतुँ
सञ्चिककिषितवान् / संचिककिषितवान् - सञ्चिककिषितवती / संचिककिषितवती
क्त
सञ्चिककिषितः / संचिककिषितः - सञ्चिककिषिता / संचिककिषिता
शानच्
सञ्चिककिषमाणः / संचिककिषमाणः - सञ्चिककिषमाणा / संचिककिषमाणा
यत्
सञ्चिककिष्यः / संचिककिष्यः - सञ्चिककिष्या / संचिककिष्या
अच्
सञ्चिककिषः / संचिककिषः - सञ्चिककिषा - संचिककिषा
घञ्
सञ्चिककिषः / संचिककिषः
सञ्चिककिषा / संचिककिषा


सनादि प्रत्ययाः

उपसर्गाः