कृदन्तरूपाणि - सम् + कक् + यङ् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चाककनम् / संचाककनम्
अनीयर्
सञ्चाककनीयः / संचाककनीयः - सञ्चाककनीया / संचाककनीया
ण्वुल्
सञ्चाकककः / संचाकककः - सञ्चाककिका / संचाककिका
तुमुँन्
सञ्चाककितुम् / संचाककितुम्
तव्य
सञ्चाककितव्यः / संचाककितव्यः - सञ्चाककितव्या / संचाककितव्या
तृच्
सञ्चाककिता / संचाककिता - सञ्चाककित्री / संचाककित्री
ल्यप्
सञ्चाकक्य / संचाकक्य
क्तवतुँ
सञ्चाककितवान् / संचाककितवान् - सञ्चाककितवती / संचाककितवती
क्त
सञ्चाककितः / संचाककितः - सञ्चाककिता / संचाककिता
शानच्
सञ्चाकक्यमानः / संचाकक्यमानः - सञ्चाकक्यमाना / संचाकक्यमाना
यत्
सञ्चाकक्यः / संचाकक्यः - सञ्चाकक्या / संचाकक्या
घञ्
सञ्चाककः / संचाककः
सञ्चाकका / संचाकका


सनादि प्रत्ययाः

उपसर्गाः