कृदन्तरूपाणि - सम् + कक् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्ककनम् / संककनम्
अनीयर्
सङ्ककनीयः / संककनीयः - सङ्ककनीया / संककनीया
ण्वुल्
सङ्काककः / संकाककः - सङ्काकिका / संकाकिका
तुमुँन्
सङ्ककितुम् / संककितुम्
तव्य
सङ्ककितव्यः / संककितव्यः - सङ्ककितव्या / संककितव्या
तृच्
सङ्ककिता / संककिता - सङ्ककित्री / संककित्री
ल्यप्
सङ्कक्य / संकक्य
क्तवतुँ
सङ्ककितवान् / संककितवान् - सङ्ककितवती / संककितवती
क्त
सङ्ककितः / संककितः - सङ्ककिता / संककिता
शानच्
सङ्ककमानः / संककमानः - सङ्ककमाना / संककमाना
ण्यत्
सङ्काक्यः / संकाक्यः - सङ्काक्या / संकाक्या
अच्
सङ्ककः / संककः - सङ्कका - संकका
घञ्
सङ्काकः / संकाकः
क्तिन्
सङ्कक्तिः / संकक्तिः


सनादि प्रत्ययाः

उपसर्गाः