कृदन्तरूपाणि - सम् + कक् + यङ्लुक् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चाककनम् / संचाककनम्
अनीयर्
सञ्चाककनीयः / संचाककनीयः - सञ्चाककनीया / संचाककनीया
ण्वुल्
सञ्चाकाककः / संचाकाककः - सञ्चाकाकिका / संचाकाकिका
तुमुँन्
सञ्चाककितुम् / संचाककितुम्
तव्य
सञ्चाककितव्यः / संचाककितव्यः - सञ्चाककितव्या / संचाककितव्या
तृच्
सञ्चाककिता / संचाककिता - सञ्चाककित्री / संचाककित्री
ल्यप्
सञ्चाकक्य / संचाकक्य
क्तवतुँ
सञ्चाककितवान् / संचाककितवान् - सञ्चाककितवती / संचाककितवती
क्त
सञ्चाककितः / संचाककितः - सञ्चाककिता / संचाककिता
शतृँ
सञ्चाककन् / संचाककन् - सञ्चाककती / संचाककती
ण्यत्
सञ्चाकाक्यः / संचाकाक्यः - सञ्चाकाक्या / संचाकाक्या
अच्
सञ्चाककः / संचाककः - सञ्चाकका - संचाकका
घञ्
सञ्चाकाकः / संचाकाकः
सञ्चाकका / संचाकका


सनादि प्रत्ययाः

उपसर्गाः