कृदन्तरूपाणि - प्रति + कक् + यङ्लुक् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचाककनम्
अनीयर्
प्रतिचाककनीयः - प्रतिचाककनीया
ण्वुल्
प्रतिचाकाककः - प्रतिचाकाकिका
तुमुँन्
प्रतिचाककितुम्
तव्य
प्रतिचाककितव्यः - प्रतिचाककितव्या
तृच्
प्रतिचाककिता - प्रतिचाककित्री
ल्यप्
प्रतिचाकक्य
क्तवतुँ
प्रतिचाककितवान् - प्रतिचाककितवती
क्त
प्रतिचाककितः - प्रतिचाककिता
शतृँ
प्रतिचाककन् - प्रतिचाककती
ण्यत्
प्रतिचाकाक्यः - प्रतिचाकाक्या
अच्
प्रतिचाककः - प्रतिचाकका
घञ्
प्रतिचाकाकः
प्रतिचाकका


सनादि प्रत्ययाः

उपसर्गाः