कृदन्तरूपाणि - प्रति + कक् + णिच्+सन् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिकाकयिषणम्
अनीयर्
प्रतिचिकाकयिषणीयः - प्रतिचिकाकयिषणीया
ण्वुल्
प्रतिचिकाकयिषकः - प्रतिचिकाकयिषिका
तुमुँन्
प्रतिचिकाकयिषितुम्
तव्य
प्रतिचिकाकयिषितव्यः - प्रतिचिकाकयिषितव्या
तृच्
प्रतिचिकाकयिषिता - प्रतिचिकाकयिषित्री
ल्यप्
प्रतिचिकाकयिष्य
क्तवतुँ
प्रतिचिकाकयिषितवान् - प्रतिचिकाकयिषितवती
क्त
प्रतिचिकाकयिषितः - प्रतिचिकाकयिषिता
शतृँ
प्रतिचिकाकयिषन् - प्रतिचिकाकयिषन्ती
शानच्
प्रतिचिकाकयिषमाणः - प्रतिचिकाकयिषमाणा
यत्
प्रतिचिकाकयिष्यः - प्रतिचिकाकयिष्या
अच्
प्रतिचिकाकयिषः - प्रतिचिकाकयिषा
घञ्
प्रतिचिकाकयिषः
प्रतिचिकाकयिषा


सनादि प्रत्ययाः

उपसर्गाः