कृदन्तरूपाणि - प्रति + कक् + णिच् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकाकनम्
अनीयर्
प्रतिकाकनीयः - प्रतिकाकनीया
ण्वुल्
प्रतिकाककः - प्रतिकाकिका
तुमुँन्
प्रतिकाकयितुम्
तव्य
प्रतिकाकयितव्यः - प्रतिकाकयितव्या
तृच्
प्रतिकाकयिता - प्रतिकाकयित्री
ल्यप्
प्रतिकाक्य
क्तवतुँ
प्रतिकाकितवान् - प्रतिकाकितवती
क्त
प्रतिकाकितः - प्रतिकाकिता
शतृँ
प्रतिकाकयन् - प्रतिकाकयन्ती
शानच्
प्रतिकाकयमानः - प्रतिकाकयमाना
यत्
प्रतिकाक्यः - प्रतिकाक्या
अच्
प्रतिकाकः - प्रतिकाका
युच्
प्रतिकाकना


सनादि प्रत्ययाः

उपसर्गाः