कृदन्तरूपाणि - कक् + णिच् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
काकनम्
अनीयर्
काकनीयः - काकनीया
ण्वुल्
काककः - काकिका
तुमुँन्
काकयितुम्
तव्य
काकयितव्यः - काकयितव्या
तृच्
काकयिता - काकयित्री
क्त्वा
काकयित्वा
क्तवतुँ
काकितवान् - काकितवती
क्त
काकितः - काकिता
शतृँ
काकयन् - काकयन्ती
शानच्
काकयमानः - काकयमाना
यत्
काक्यः - काक्या
अच्
काकः - काका
युच्
काकना


सनादि प्रत्ययाः

उपसर्गाः