कृदन्तरूपाणि - प्रति + कक् + यङ् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचाककनम्
अनीयर्
प्रतिचाककनीयः - प्रतिचाककनीया
ण्वुल्
प्रतिचाकककः - प्रतिचाककिका
तुमुँन्
प्रतिचाककितुम्
तव्य
प्रतिचाककितव्यः - प्रतिचाककितव्या
तृच्
प्रतिचाककिता - प्रतिचाककित्री
ल्यप्
प्रतिचाकक्य
क्तवतुँ
प्रतिचाककितवान् - प्रतिचाककितवती
क्त
प्रतिचाककितः - प्रतिचाककिता
शानच्
प्रतिचाकक्यमानः - प्रतिचाकक्यमाना
यत्
प्रतिचाकक्यः - प्रतिचाकक्या
घञ्
प्रतिचाककः
प्रतिचाकका


सनादि प्रत्ययाः

उपसर्गाः