कृदन्तरूपाणि - सम् + कक् + णिच्+सन् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चिकाकयिषणम् / संचिकाकयिषणम्
अनीयर्
सञ्चिकाकयिषणीयः / संचिकाकयिषणीयः - सञ्चिकाकयिषणीया / संचिकाकयिषणीया
ण्वुल्
सञ्चिकाकयिषकः / संचिकाकयिषकः - सञ्चिकाकयिषिका / संचिकाकयिषिका
तुमुँन्
सञ्चिकाकयिषितुम् / संचिकाकयिषितुम्
तव्य
सञ्चिकाकयिषितव्यः / संचिकाकयिषितव्यः - सञ्चिकाकयिषितव्या / संचिकाकयिषितव्या
तृच्
सञ्चिकाकयिषिता / संचिकाकयिषिता - सञ्चिकाकयिषित्री / संचिकाकयिषित्री
ल्यप्
सञ्चिकाकयिष्य / संचिकाकयिष्य
क्तवतुँ
सञ्चिकाकयिषितवान् / संचिकाकयिषितवान् - सञ्चिकाकयिषितवती / संचिकाकयिषितवती
क्त
सञ्चिकाकयिषितः / संचिकाकयिषितः - सञ्चिकाकयिषिता / संचिकाकयिषिता
शतृँ
सञ्चिकाकयिषन् / संचिकाकयिषन् - सञ्चिकाकयिषन्ती / संचिकाकयिषन्ती
शानच्
सञ्चिकाकयिषमाणः / संचिकाकयिषमाणः - सञ्चिकाकयिषमाणा / संचिकाकयिषमाणा
यत्
सञ्चिकाकयिष्यः / संचिकाकयिष्यः - सञ्चिकाकयिष्या / संचिकाकयिष्या
अच्
सञ्चिकाकयिषः / संचिकाकयिषः - सञ्चिकाकयिषा - संचिकाकयिषा
घञ्
सञ्चिकाकयिषः / संचिकाकयिषः
सञ्चिकाकयिषा / संचिकाकयिषा


सनादि प्रत्ययाः

उपसर्गाः