कृदन्तरूपाणि - कक् + सन् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिककिषणम्
अनीयर्
चिककिषणीयः - चिककिषणीया
ण्वुल्
चिककिषकः - चिककिषिका
तुमुँन्
चिककिषितुम्
तव्य
चिककिषितव्यः - चिककिषितव्या
तृच्
चिककिषिता - चिककिषित्री
क्त्वा
चिककिषित्वा
क्तवतुँ
चिककिषितवान् - चिककिषितवती
क्त
चिककिषितः - चिककिषिता
शानच्
चिककिषमाणः - चिककिषमाणा
यत्
चिककिष्यः - चिककिष्या
अच्
चिककिषः - चिककिषा
घञ्
चिककिषः
चिककिषा


सनादि प्रत्ययाः

उपसर्गाः