कृदन्तरूपाणि - वि + बाध् + सन् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबिबाधिषणम्
अनीयर्
विबिबाधिषणीयः - विबिबाधिषणीया
ण्वुल्
विबिबाधिषकः - विबिबाधिषिका
तुमुँन्
विबिबाधिषितुम्
तव्य
विबिबाधिषितव्यः - विबिबाधिषितव्या
तृच्
विबिबाधिषिता - विबिबाधिषित्री
ल्यप्
विबिबाधिष्य
क्तवतुँ
विबिबाधिषितवान् - विबिबाधिषितवती
क्त
विबिबाधिषितः - विबिबाधिषिता
शानच्
विबिबाधिषमाणः - विबिबाधिषमाणा
यत्
विबिबाधिष्यः - विबिबाधिष्या
अच्
विबिबाधिषः - विबिबाधिषा
घञ्
विबिबाधिषः
विबिबाधिषा


सनादि प्रत्ययाः

उपसर्गाः