कृदन्तरूपाणि - वि + बाध् + णिच्+सन् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबिबाधयिषणम्
अनीयर्
विबिबाधयिषणीयः - विबिबाधयिषणीया
ण्वुल्
विबिबाधयिषकः - विबिबाधयिषिका
तुमुँन्
विबिबाधयिषितुम्
तव्य
विबिबाधयिषितव्यः - विबिबाधयिषितव्या
तृच्
विबिबाधयिषिता - विबिबाधयिषित्री
ल्यप्
विबिबाधयिष्य
क्तवतुँ
विबिबाधयिषितवान् - विबिबाधयिषितवती
क्त
विबिबाधयिषितः - विबिबाधयिषिता
शतृँ
विबिबाधयिषन् - विबिबाधयिषन्ती
शानच्
विबिबाधयिषमाणः - विबिबाधयिषमाणा
यत्
विबिबाधयिष्यः - विबिबाधयिष्या
अच्
विबिबाधयिषः - विबिबाधयिषा
घञ्
विबिबाधयिषः
विबिबाधयिषा


सनादि प्रत्ययाः

उपसर्गाः