कृदन्तरूपाणि - बाध् + णिच्+सन् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिबाधयिषणम्
अनीयर्
बिबाधयिषणीयः - बिबाधयिषणीया
ण्वुल्
बिबाधयिषकः - बिबाधयिषिका
तुमुँन्
बिबाधयिषितुम्
तव्य
बिबाधयिषितव्यः - बिबाधयिषितव्या
तृच्
बिबाधयिषिता - बिबाधयिषित्री
क्त्वा
बिबाधयिषित्वा
क्तवतुँ
बिबाधयिषितवान् - बिबाधयिषितवती
क्त
बिबाधयिषितः - बिबाधयिषिता
शतृँ
बिबाधयिषन् - बिबाधयिषन्ती
शानच्
बिबाधयिषमाणः - बिबाधयिषमाणा
यत्
बिबाधयिष्यः - बिबाधयिष्या
अच्
बिबाधयिषः - बिबाधयिषा
घञ्
बिबाधयिषः
बिबाधयिषा


सनादि प्रत्ययाः

उपसर्गाः