कृदन्तरूपाणि - बाध् + सन् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिबाधिषणम्
अनीयर्
बिबाधिषणीयः - बिबाधिषणीया
ण्वुल्
बिबाधिषकः - बिबाधिषिका
तुमुँन्
बिबाधिषितुम्
तव्य
बिबाधिषितव्यः - बिबाधिषितव्या
तृच्
बिबाधिषिता - बिबाधिषित्री
क्त्वा
बिबाधिषित्वा
क्तवतुँ
बिबाधिषितवान् - बिबाधिषितवती
क्त
बिबाधिषितः - बिबाधिषिता
शानच्
बिबाधिषमाणः - बिबाधिषमाणा
यत्
बिबाधिष्यः - बिबाधिष्या
अच्
बिबाधिषः - बिबाधिषा
घञ्
बिबाधिषः
बिबाधिषा


सनादि प्रत्ययाः

उपसर्गाः