कृदन्तरूपाणि - वि + बाध् + णिच् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबाधनम्
अनीयर्
विबाधनीयः - विबाधनीया
ण्वुल्
विबाधकः - विबाधिका
तुमुँन्
विबाधयितुम्
तव्य
विबाधयितव्यः - विबाधयितव्या
तृच्
विबाधयिता - विबाधयित्री
ल्यप्
विबाध्य
क्तवतुँ
विबाधितवान् - विबाधितवती
क्त
विबाधितः - विबाधिता
शतृँ
विबाधयन् - विबाधयन्ती
शानच्
विबाधयमानः - विबाधयमाना
यत्
विबाध्यः - विबाध्या
अच्
विबाधः - विबाधा
युच्
विबाधना


सनादि प्रत्ययाः

उपसर्गाः