कृदन्तरूपाणि - वि + बाध् + यङ्लुक् - बाधृँ लोडने विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबाबाधनम्
अनीयर्
विबाबाधनीयः - विबाबाधनीया
ण्वुल्
विबाबाधकः - विबाबाधिका
तुमुँन्
विबाबाधितुम्
तव्य
विबाबाधितव्यः - विबाबाधितव्या
तृच्
विबाबाधिता - विबाबाधित्री
ल्यप्
विबाबाध्य
क्तवतुँ
विबाबाधितवान् - विबाबाधितवती
क्त
विबाबाधितः - विबाबाधिता
शतृँ
विबाबाधन् - विबाबाधती
ण्यत्
विबाबाध्यः - विबाबाध्या
अच्
विबाबाधः - विबाबाधा
घञ्
विबाबाधः
विबाबाधा


सनादि प्रत्ययाः

उपसर्गाः