कृदन्तरूपाणि - प्र + सीक् + यङ्लुक् + सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसेसीकिषणम्
अनीयर्
प्रसेसीकिषणीयः - प्रसेसीकिषणीया
ण्वुल्
प्रसेसीकिषकः - प्रसेसीकिषिका
तुमुँन्
प्रसेसीकिषितुम्
तव्य
प्रसेसीकिषितव्यः - प्रसेसीकिषितव्या
तृच्
प्रसेसीकिषिता - प्रसेसीकिषित्री
ल्यप्
प्रसेसीकिष्य
क्तवतुँ
प्रसेसीकिषितवान् - प्रसेसीकिषितवती
क्त
प्रसेसीकिषितः - प्रसेसीकिषिता
शतृँ
प्रसेसीकिषन् - प्रसेसीकिषन्ती
यत्
प्रसेसीकिष्यः - प्रसेसीकिष्या
अच्
प्रसेसीकिषः - प्रसेसीकिषा
घञ्
प्रसेसीकिषः
प्रसेसीकिषा


सनादि प्रत्ययाः

उपसर्गाः