कृदन्तरूपाणि - प्रति + सीक् + यङ्लुक् + सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसेसीकिषणम्
अनीयर्
प्रतिसेसीकिषणीयः - प्रतिसेसीकिषणीया
ण्वुल्
प्रतिसेसीकिषकः - प्रतिसेसीकिषिका
तुमुँन्
प्रतिसेसीकिषितुम्
तव्य
प्रतिसेसीकिषितव्यः - प्रतिसेसीकिषितव्या
तृच्
प्रतिसेसीकिषिता - प्रतिसेसीकिषित्री
ल्यप्
प्रतिसेसीकिष्य
क्तवतुँ
प्रतिसेसीकिषितवान् - प्रतिसेसीकिषितवती
क्त
प्रतिसेसीकिषितः - प्रतिसेसीकिषिता
शतृँ
प्रतिसेसीकिषन् - प्रतिसेसीकिषन्ती
यत्
प्रतिसेसीकिष्यः - प्रतिसेसीकिष्या
अच्
प्रतिसेसीकिषः - प्रतिसेसीकिषा
घञ्
प्रतिसेसीकिषः
प्रतिसेसीकिषा


सनादि प्रत्ययाः

उपसर्गाः