कृदन्तरूपाणि - अधि + सीक् + यङ्लुक् + सन् - सीकृँ सेचने इत्येके - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिसेसीकिषणम्
अनीयर्
अधिसेसीकिषणीयः - अधिसेसीकिषणीया
ण्वुल्
अधिसेसीकिषकः - अधिसेसीकिषिका
तुमुँन्
अधिसेसीकिषितुम्
तव्य
अधिसेसीकिषितव्यः - अधिसेसीकिषितव्या
तृच्
अधिसेसीकिषिता - अधिसेसीकिषित्री
ल्यप्
अधिसेसीकिष्य
क्तवतुँ
अधिसेसीकिषितवान् - अधिसेसीकिषितवती
क्त
अधिसेसीकिषितः - अधिसेसीकिषिता
शतृँ
अधिसेसीकिषन् - अधिसेसीकिषन्ती
यत्
अधिसेसीकिष्यः - अधिसेसीकिष्या
अच्
अधिसेसीकिषः - अधिसेसीकिषा
घञ्
अधिसेसीकिषः
अधिसेसीकिषा


सनादि प्रत्ययाः

उपसर्गाः