कृदन्तरूपाणि - प्र + शुच्य् - शुच्यँ अभिषवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशुचनम्
अनीयर्
प्रशुचनीयः - प्रशुचनीया
ण्वुल्
प्रशुचकः - प्रशुचिका
तुमुँन्
प्रशुचितुम्
तव्य
प्रशुचितव्यः - प्रशुचितव्या
तृच्
प्रशुचिता - प्रशुचित्री
ल्यप्
प्रशुच्य
क्तवतुँ
प्रशुचितवान् - प्रशुचितवती
क्त
प्रशुचितः - प्रशुचिता
शतृँ
प्रशुच्यन् - प्रशुच्यन्ती
ण्यत्
प्रशुच्यः - प्रशुच्या
अच्
प्रशुचः - प्रशुचा
घञ्
प्रशुचः
प्रशुचा


सनादि प्रत्ययाः

उपसर्गाः