कृदन्तरूपाणि - प्रति + शुच्य् - शुच्यँ अभिषवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशुचनम्
अनीयर्
प्रतिशुचनीयः - प्रतिशुचनीया
ण्वुल्
प्रतिशुचकः - प्रतिशुचिका
तुमुँन्
प्रतिशुचितुम्
तव्य
प्रतिशुचितव्यः - प्रतिशुचितव्या
तृच्
प्रतिशुचिता - प्रतिशुचित्री
ल्यप्
प्रतिशुच्य
क्तवतुँ
प्रतिशुचितवान् - प्रतिशुचितवती
क्त
प्रतिशुचितः - प्रतिशुचिता
शतृँ
प्रतिशुच्यन् - प्रतिशुच्यन्ती
ण्यत्
प्रतिशुच्यः - प्रतिशुच्या
अच्
प्रतिशुचः - प्रतिशुचा
घञ्
प्रतिशुचः
प्रतिशुचा


सनादि प्रत्ययाः

उपसर्गाः