कृदन्तरूपाणि - परा + शुच्य् - शुच्यँ अभिषवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशुचनम्
अनीयर्
पराशुचनीयः - पराशुचनीया
ण्वुल्
पराशुचकः - पराशुचिका
तुमुँन्
पराशुचितुम्
तव्य
पराशुचितव्यः - पराशुचितव्या
तृच्
पराशुचिता - पराशुचित्री
ल्यप्
पराशुच्य
क्तवतुँ
पराशुचितवान् - पराशुचितवती
क्त
पराशुचितः - पराशुचिता
शतृँ
पराशुच्यन् - पराशुच्यन्ती
ण्यत्
पराशुच्यः - पराशुच्या
अच्
पराशुचः - पराशुचा
घञ्
पराशुचः
पराशुचा


सनादि प्रत्ययाः

उपसर्गाः