कृदन्तरूपाणि - उत् + शुच्य् - शुच्यँ अभिषवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छुचनम् / उच्शुचनम्
अनीयर्
उच्छुचनीयः / उच्शुचनीयः - उच्छुचनीया / उच्शुचनीया
ण्वुल्
उच्छुचकः / उच्शुचकः - उच्छुचिका / उच्शुचिका
तुमुँन्
उच्छुचितुम् / उच्शुचितुम्
तव्य
उच्छुचितव्यः / उच्शुचितव्यः - उच्छुचितव्या / उच्शुचितव्या
तृच्
उच्छुचिता / उच्शुचिता - उच्छुचित्री / उच्शुचित्री
ल्यप्
उच्छुच्य / उच्शुच्य
क्तवतुँ
उच्छुचितवान् / उच्शुचितवान् - उच्छुचितवती / उच्शुचितवती
क्त
उच्छुचितः / उच्शुचितः - उच्छुचिता / उच्शुचिता
शतृँ
उच्छुच्यन् / उच्शुच्यन् - उच्छुच्यन्ती / उच्शुच्यन्ती
ण्यत्
उच्छुच्यः / उच्शुच्यः - उच्छुच्या / उच्शुच्या
अच्
उच्छुचः / उच्शुचः - उच्छुचा - उच्शुचा
घञ्
उच्छुचः / उच्शुचः
उच्छुचा / उच्शुचा


सनादि प्रत्ययाः

उपसर्गाः