कृदन्तरूपाणि - निस् + शुच्य् - शुच्यँ अभिषवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशुचनम् / निश्शुचनम्
अनीयर्
निःशुचनीयः / निश्शुचनीयः - निःशुचनीया / निश्शुचनीया
ण्वुल्
निःशुचकः / निश्शुचकः - निःशुचिका / निश्शुचिका
तुमुँन्
निःशुचितुम् / निश्शुचितुम्
तव्य
निःशुचितव्यः / निश्शुचितव्यः - निःशुचितव्या / निश्शुचितव्या
तृच्
निःशुचिता / निश्शुचिता - निःशुचित्री / निश्शुचित्री
ल्यप्
निःशुच्य / निश्शुच्य
क्तवतुँ
निःशुचितवान् / निश्शुचितवान् - निःशुचितवती / निश्शुचितवती
क्त
निःशुचितः / निश्शुचितः - निःशुचिता / निश्शुचिता
शतृँ
निःशुच्यन् / निश्शुच्यन् - निःशुच्यन्ती / निश्शुच्यन्ती
ण्यत्
निःशुच्यः / निश्शुच्यः - निःशुच्या / निश्शुच्या
अच्
निःशुचः / निश्शुचः - निःशुचा - निश्शुचा
घञ्
निःशुचः / निश्शुचः
निःशुचा / निश्शुचा


सनादि प्रत्ययाः

उपसर्गाः