कृदन्तरूपाणि - अभि + शुच्य् - शुच्यँ अभिषवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशुचनम्
अनीयर्
अभिशुचनीयः - अभिशुचनीया
ण्वुल्
अभिशुचकः - अभिशुचिका
तुमुँन्
अभिशुचितुम्
तव्य
अभिशुचितव्यः - अभिशुचितव्या
तृच्
अभिशुचिता - अभिशुचित्री
ल्यप्
अभिशुच्य
क्तवतुँ
अभिशुचितवान् - अभिशुचितवती
क्त
अभिशुचितः - अभिशुचिता
शतृँ
अभिशुच्यन् - अभिशुच्यन्ती
ण्यत्
अभिशुच्यः - अभिशुच्या
अच्
अभिशुचः - अभिशुचा
घञ्
अभिशुचः
अभिशुचा


सनादि प्रत्ययाः

उपसर्गाः