कृदन्तरूपाणि - प्र + लोच् - लोचृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलोचनम्
अनीयर्
प्रलोचनीयः - प्रलोचनीया
ण्वुल्
प्रलोचकः - प्रलोचिका
तुमुँन्
प्रलोचितुम्
तव्य
प्रलोचितव्यः - प्रलोचितव्या
तृच्
प्रलोचिता - प्रलोचित्री
ल्यप्
प्रलोच्य
क्तवतुँ
प्रलोचितवान् - प्रलोचितवती
क्त
प्रलोचितः - प्रलोचिता
शानच्
प्रलोचमानः - प्रलोचमाना
ण्यत्
प्रलोच्यः - प्रलोच्या
अच्
प्रलोचः - प्रलोचा
घञ्
प्रलोचः
प्रलोचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः