कृदन्तरूपाणि - परि + लोच् - लोचृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलोचनम्
अनीयर्
परिलोचनीयः - परिलोचनीया
ण्वुल्
परिलोचकः - परिलोचिका
तुमुँन्
परिलोचितुम्
तव्य
परिलोचितव्यः - परिलोचितव्या
तृच्
परिलोचिता - परिलोचित्री
ल्यप्
परिलोच्य
क्तवतुँ
परिलोचितवान् - परिलोचितवती
क्त
परिलोचितः - परिलोचिता
शानच्
परिलोचमानः - परिलोचमाना
ण्यत्
परिलोच्यः - परिलोच्या
अच्
परिलोचः - परिलोचा
घञ्
परिलोचः
परिलोचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः