कृदन्तरूपाणि - अभि + लोच् - लोचृँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलोचनम्
अनीयर्
अभिलोचनीयः - अभिलोचनीया
ण्वुल्
अभिलोचकः - अभिलोचिका
तुमुँन्
अभिलोचितुम्
तव्य
अभिलोचितव्यः - अभिलोचितव्या
तृच्
अभिलोचिता - अभिलोचित्री
ल्यप्
अभिलोच्य
क्तवतुँ
अभिलोचितवान् - अभिलोचितवती
क्त
अभिलोचितः - अभिलोचिता
शानच्
अभिलोचमानः - अभिलोचमाना
ण्यत्
अभिलोच्यः - अभिलोच्या
अच्
अभिलोचः - अभिलोचा
घञ्
अभिलोचः
अभिलोचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः